[1] ‘सूर्य के अस्त होने पर राम घर जायेगा।’ अस्य शुद्धरूपान्तरणमस्ति-
(1) सूर्यमस्तं गते रामः गृहमागमिष्यति।
(2) सूर्यस्य अस्तं गते रामः गृहं गमिष्यति।
(3) सूर्ये अस्तं गते रामः गृहमागमिष्यति।
(4) सूर्ये अस्तं गते रामः गृहं गमिष्यति।✓
[2] शुद्धमस्ति-
(1) राजकाय वस्त्रं ददाति
(2) रजकस्य वस्त्रं ददाति✓
(3) रजकं वस्त्रं ददाति
(4) रजके वस्त्रं ददाति
[3] शुद्धमस्ति-
(1) विप्राय गां यच्छति✓
(2) विद्रं गां यच्छति
(3) विद्रे गां यच्छति
(4) विप्रस्य गां यच्छति
[4] रमेशः धावतः……..पतति-
(1) अश्वेन
(2) अश्वात्✓
(3) अश्वस्य
(4) अश्वे
[5] …………..पर्ण पतति।
(1) वृक्षात्
(2) वृक्षस्य
(3) उभौ✓
(4) उभावेव न
[6] द्वारपालः……..त्रायते/रक्षति।
(1) प्रासांद
(2) प्रासादात्
(3) प्रासादस्य
(4) प्रासादे✓
[7] प्रतिहारः……..त्रायते/रक्षति-
(1) चौरान्
(2) चौरे:
(3) चौरेभ्यः✓
(4) चौरेषु
[8] दिनेश:……..प्रमाद्यति।
(1) धर्मं
(2) धर्मेण
(3) धर्मे
(4) धर्मात्✓
[9] छात्रः………स्मरति-
(1) भातरं
(2) मात्रे
(3) मातुः✓
(4) माता
[10] पुत्रः……….सञ्जानीते-
(1) पितरं✓
(2) पिता
(3) पित्रे
(4) पितुः
[11] ………..सहागतः पिता भ्रमणाय-
(1) पुत्रेण✓
(2) पुत्रं
(3) पुत्रः
(4) पुत्रस्य
[12] …………बाणेन हतः बाली-
(1) रामः
(2) रामस्य
(3) रामात्
(4) रामेण✓
[13] ………….एकदेशे गिरिः।
(1) क्रोशं
(2) क्रोशस्य✓
(3) उभौ
(4) द्वावेव न
[14] …….. गिरिः।
(1) क्रोशं✓
(2) क्रोशस्य
(3) उभौ
(4) द्वावेव न
[15] अन्तरा……..हरिः।
(1) मां त्वां
(2) त्वां मां✓
(3) मया त्वया
(4) त्वया मया
[16] निकषा……..।
(1) लङ्का
(2) लङ्काम्✓
(3) लङ्कम्
(4) सर्वे
[17] ………….न प्रतिभाति किञ्चित्।
(1) बुभुक्षित:
(2) बुभुक्षितेन
(3) बुभुक्षितं✓
(4) बुभुक्षिते
[18] मुकेशः………अभिनिविशते।
(1) सन्मार्गम्✓
(2) सन्मार्गः
(3) सन्मार्गे
(4) सन्मार्गेण
[19] सा…….आस्ते।
(1) मासः
(2) मासम्✓
(3) मासस्य
(4) मासे
[20] …………कुटिला नदी।
(1) क्रोशं✓
(2) क्रोशेन
(3) उभौ
(4) द्वावेव न
[21] …………तुल्यः राम:।
(1) पुत्रः
(2) पुत्रं
(3) पुत्रेण✓
(4) पुत्रे
[22] देवदत्त:……..खल्वाट:।
(1) शिरसेण
(2) शिरसेन
(3) शिरसा✓
(4) सर्वे
[23] पृथक्……..न मुक्तिः।
(1) ज्ञानं
(2) ज्ञानेन
(3) ज्ञानात्
(4) सर्वे✓
[24] अन्तरेण……..न मुक्ति:।
(1) ज्ञानं✓
(2) ज्ञानेन
(3) ज्ञानत्
(4) सर्वे
[25] सन्दीप:…….एति।
(1) विषम:
(2) विषमेण✓
(3) विषमम्
(4) सर्वे
[26] हरिः………भिक्षते वसुधाम्।
(1) बलिम्✓
(2) बलिना
(3) बलेः
(4) बलये
[27] खला:……ईर्ष्यन्ति ।
(1) सज्जनान्
(2) सज्जनैः
(3) सज्जनेभ्यः✓
(4) सज्जनेषु
[28] सीता……..अभिद्रुह्यति।
(1) गीतां✓
(2) गीता
(3) गीताय
(4) गीतायै
[29] लता……..स्पृहयति।
(1) पुष्पाणि:
(2) पुष्पै:
(3) पुष्पेभ्यः✓
(4) पुष्पेषु
[30] भरतेन……..दूतो विसृष्टः।
(1) रामम्
(2) रामाय✓
(3) रामेण
(4) रामात्